कालिया नाग मर्दन लीला

ŚB 10.16.60
श्रीशुक उवाच
इत्याकर्ण्य वच: प्राह भगवान् कार्यमानुष: ।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ॥ ६० ॥
ŚB 10.16.61
य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।
कीर्तयन्नुभयो: सन्ध्योर्न युष्मद् भयमाप्नुयात् ॥ ६१ ॥
 

टिप्पणियाँ